A 489-54 Hariharātmakastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/54
Title: Hariharātmakastotra
Dimensions: 23 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1614
Remarks:


Reel No. A 489-54

Inventory No.: 23256

Reel No.: A 489/54

Title Hariharātmakastava

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.0 x 11.0 cm

Folios 3

Lines per Folio 7–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha.rā. and in the lower right-hand margin under the word rāmaḥ

Illustrations

King

Place of Deposit NAK

Accession No. 1/1614

Manuscript Features

Excerpts

Beginning

pitāmaha uvāca ||

maṃdarasya girīpārśve naliṃnyāṃ bhavakeśavau ||

rātrau svapnāntare brahman mayā dṛṣṭau harācyūtau || 1 ||

hariṃ ca hararūpeṇa haraṃ ca harīrūpiṇaṃ ||

śaṃkhacakragadāpāṇi pītāmbaradharaṃ haraṃ || 2 || (fol. 1v1–3)

End

agaste(!)na pulaste(!)na dhaume(!)na ca mahātmanaḥ ||

yaś cainaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ | 37 |

arogi balavāṃ caiva jāyate nātra śaṃsayaḥ |

śriyañ ca labhate nittyaṃ na ca svargān nivarttate | 38 |

aputro labhate nityaṃ kanyā vindati satpatiṃ |

gurviṇi(!) śriṇute yā tu varaṃ putraṃ prasūyate | 39 |

rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ |

bhayaṃ tatra na kurvvaṃti yatrāyaṃ paṭhyate stavaḥ | 40 | (fol. 3v2–7)

Colophon

iti śrīharivaṃse(!) hariharātmakaṃ stotraṃ samāptata(!) śubham (fol. 3v7)

Microfilm Details

Reel No. A 489/54

Date of Filming 28-02-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-06-2009

Bibliography