A 489-54 Hariharātmakastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/54
Title: Hariharātmakastotra
Dimensions: 23 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1614
Remarks:
Reel No. A 489-54
Inventory No.: 23256
Reel No.: A 489/54
Title Hariharātmakastava
Remarks ascribed to the Harivaṃśapurāṇa
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 23.0 x 11.0 cm
Folios 3
Lines per Folio 7–11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha.rā. and in the lower right-hand margin under the word rāmaḥ
Illustrations
King
Place of Deposit NAK
Accession No. 1/1614
Manuscript Features
Excerpts
Beginning
pitāmaha uvāca ||
maṃdarasya girīpārśve naliṃnyāṃ bhavakeśavau ||
rātrau svapnāntare brahman mayā dṛṣṭau harācyūtau || 1 ||
hariṃ ca hararūpeṇa haraṃ ca harīrūpiṇaṃ ||
śaṃkhacakragadāpāṇi pītāmbaradharaṃ haraṃ || 2 || (fol. 1v1–3)
End
agaste(!)na pulaste(!)na dhaume(!)na ca mahātmanaḥ ||
yaś cainaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ | 37 |
arogi balavāṃ caiva jāyate nātra śaṃsayaḥ |
śriyañ ca labhate nittyaṃ na ca svargān nivarttate | 38 |
aputro labhate nityaṃ kanyā vindati satpatiṃ |
gurviṇi(!) śriṇute yā tu varaṃ putraṃ prasūyate | 39 |
rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ |
bhayaṃ tatra na kurvvaṃti yatrāyaṃ paṭhyate stavaḥ | 40 | (fol. 3v2–7)
Colophon
iti śrīharivaṃse(!) hariharātmakaṃ stotraṃ samāptata(!) śubham (fol. 3v7)
Microfilm Details
Reel No. A 489/54
Date of Filming 28-02-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 04-06-2009
Bibliography